Thursday, August 2, 2018

Sāriputta used HetuPaccaya to avoid to conflict mula with sutta

Paccaya/hetu/āhāra = Whole Condition (Lead&Supporting Condition) in paṭiccasamuppāda.
Mūla = Lead Condition/Root Condition in paṭiccasamuppāda.
Mūla = "Root" in pāli language. Life is similar to a tree, lobha&dosa&moha&whole unwholesome are the seed & root of life. When you want to kill this tree you have to destroy whole seed&root. Because if you destroy just the top of tree, new trees can grow up again and again by the left seeds&roots. This is the reason which pali often use mūla as Lead Condition. See the quote sutta below for more explanation.
HetuPaccaya is used by sāriputta-mahāsāvaka in paṭṭhāna-abhidhammapiṭaka because he have to avoid to conflict mūla with Sutta Pitaka Vol 4 : Sutta. Ma. Mū. {285.1} (English translation). if he use mūla in this context instead of hetu, all other unwholesome saṅkhāra can't be mūla, so paṭṭhāna will conflict with that sutta. That's the reason why sāriputta chose hetu instead of mūla for paṭṭhāna.

Paccaya/hetu/āhāra = Whole Condition (Lead&Supporting Condition)

Playing as lead condition in paṭiccasamuppāda
Tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo upādānassa yadidaṃ taṇhā. --Sutta Pitaka Vol 2 : Sutta. Tī. Ma. {58.3} / (English translation)
Playing as supporting condition in paṭiccasamuppāda
tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo vedanāya yadidaṃ phasso. --Sutta Pitaka Vol 2 : Sutta. Tī. Ma. {58.3} / (English translation)
Kavaḷīkāro āhāro oḷāriko vā sukhumo vā phasso dutiyo manosañcetanā tatiyā viññāṇaṃ catutthaṃ . ime kho bhikkhave cattāro āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāyāti. --Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni. [31] / (English translation)

Mula = Lead Condition/Root Condition

{79.7} Katamo ca sīha pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya tapassī samaṇo gotamo tapassitāya dhammaṃ deseti tena ca sāvake vinetīti . tapanīyāhaṃ
sīha pāpake akusale dhamme vadāmi kāyaduccaritaṃ
vacīduccaritaṃ manoduccaritaṃ yassa kho sīha tapanīyā
pāpakā akusalā Dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃ katā āyatiṃ anuppādadhammā tamahaṃ tapassīti
vadāmi tathāgatassa kho sīha tapanīyā pāpakā akusalā
dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃ katā
āyatiṃ anuppādadhammā ayaṃ kho sīha pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya tapassī samaṇo gotamo tapassitāya dhammaṃ deseti tena ca sāvake vinetīti.
{79.8} Katamo ca sīha pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya apagabbho samaṇo gotamo apagabbhatāya
dhammaṃ deseti tena ca sāvake vinetīti . yassa kho sīha āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā
tālāvatthukatā anabhāvaṃ katā āyatiṃ anuppādadhammā tamahaṃ
apagabbhoti vadāmi tathāgatassa kho sīha āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃ katā āyatiṃ anuppādadhammā ayaṃ kho sīha pariyāyo yena maṃ
pariyāyena sammā vadamāno vadeyya apagabbho samaṇo gotamo apagabbhatāya dhammaṃ deseti tena ca sāvake vinetīti. -- Sutta Pitaka Vol 4 : Sutta. Ma. Mū. {285.1} / (English translation)

No comments:

Post a Comment