Sunday, February 19, 2017

Paññā Is "Wisdom Access Insight Knowledge's Aspect", Ñāṇa Is "Experienced Wisdom To Access Insight"

taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññāฯ
(paṭisam.)

ñāṇapañcakaniddeso
[75] kathaṃ abhiññāpaññā ñātaṭṭhe ñāṇaṃ, pariññāpaññā tīraṇaṭṭhe ñāṇaṃ, pahānepaññā pariccāgaṭṭhe ñāṇaṃ, bhāvanā paññā ekarasaṭṭhe ñāṇaṃ, sacchikiriyāpaññā phassanaṭṭhe ñāṇaṃ? ye ye dhammā abhiññātā honti, te te dhammā ñātā hontiฯ ye ye dhammā pariññātā honti, te te dhammā tīritā hontiฯ ye ye dhammā pahīnā honti, te te dhammā pariccattā hontiฯ ye ye dhammā bhāvitā honti, te te dhammā ekarasā hontiฯ ye ye dhammā sacchikatā honti, te te dhammā phassitā hontiฯ taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññāฯ tena vuccati – ‘‘abhiññā paññā ñātaṭṭhe ñāṇaṃ, pariññā paññā tīraṇaṭṭhe ñāṇaṃ, pahāne paññā pariccāgaṭṭhe ñāṇaṃ, bhāvanā paññā ekarasaṭṭhe ñāṇaṃ, sacchikiriyā paññā phusanaṭṭhe ñāṇaṃ’’ฯ
(paṭisam.)

abhiññātā hontīti dhammasabhāvalakkhaṇajānanavasena suṭṭhu ñātā hontiฯ
(paṭisam.attha.)

"abhiññāta" word, in another context, also used closely this meaning.

No comments:

Post a Comment